Declension table of ?jalpitrī

Deva

FeminineSingularDualPlural
Nominativejalpitrī jalpitryau jalpitryaḥ
Vocativejalpitri jalpitryau jalpitryaḥ
Accusativejalpitrīm jalpitryau jalpitrīḥ
Instrumentaljalpitryā jalpitrībhyām jalpitrībhiḥ
Dativejalpitryai jalpitrībhyām jalpitrībhyaḥ
Ablativejalpitryāḥ jalpitrībhyām jalpitrībhyaḥ
Genitivejalpitryāḥ jalpitryoḥ jalpitrīṇām
Locativejalpitryām jalpitryoḥ jalpitrīṣu

Compound jalpitri - jalpitrī -

Adverb -jalpitri

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria