Declension table of ?jalpitṛ

Deva

NeuterSingularDualPlural
Nominativejalpitṛ jalpitṛṇī jalpitṝṇi
Vocativejalpitṛ jalpitṛṇī jalpitṝṇi
Accusativejalpitṛ jalpitṛṇī jalpitṝṇi
Instrumentaljalpitṛṇā jalpitṛbhyām jalpitṛbhiḥ
Dativejalpitṛṇe jalpitṛbhyām jalpitṛbhyaḥ
Ablativejalpitṛṇaḥ jalpitṛbhyām jalpitṛbhyaḥ
Genitivejalpitṛṇaḥ jalpitṛṇoḥ jalpitṝṇām
Locativejalpitṛṇi jalpitṛṇoḥ jalpitṛṣu

Compound jalpitṛ -

Adverb -jalpitṛ

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria