Declension table of jalpeśvaramāhātmyaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | jalpeśvaramāhātmyam | jalpeśvaramāhātmye | jalpeśvaramāhātmyāni |
Vocative | jalpeśvaramāhātmya | jalpeśvaramāhātmye | jalpeśvaramāhātmyāni |
Accusative | jalpeśvaramāhātmyam | jalpeśvaramāhātmye | jalpeśvaramāhātmyāni |
Instrumental | jalpeśvaramāhātmyena | jalpeśvaramāhātmyābhyām | jalpeśvaramāhātmyaiḥ |
Dative | jalpeśvaramāhātmyāya | jalpeśvaramāhātmyābhyām | jalpeśvaramāhātmyebhyaḥ |
Ablative | jalpeśvaramāhātmyāt | jalpeśvaramāhātmyābhyām | jalpeśvaramāhātmyebhyaḥ |
Genitive | jalpeśvaramāhātmyasya | jalpeśvaramāhātmyayoḥ | jalpeśvaramāhātmyānām |
Locative | jalpeśvaramāhātmye | jalpeśvaramāhātmyayoḥ | jalpeśvaramāhātmyeṣu |