Declension table of ?jalpeśvaramāhātmya

Deva

NeuterSingularDualPlural
Nominativejalpeśvaramāhātmyam jalpeśvaramāhātmye jalpeśvaramāhātmyāni
Vocativejalpeśvaramāhātmya jalpeśvaramāhātmye jalpeśvaramāhātmyāni
Accusativejalpeśvaramāhātmyam jalpeśvaramāhātmye jalpeśvaramāhātmyāni
Instrumentaljalpeśvaramāhātmyena jalpeśvaramāhātmyābhyām jalpeśvaramāhātmyaiḥ
Dativejalpeśvaramāhātmyāya jalpeśvaramāhātmyābhyām jalpeśvaramāhātmyebhyaḥ
Ablativejalpeśvaramāhātmyāt jalpeśvaramāhātmyābhyām jalpeśvaramāhātmyebhyaḥ
Genitivejalpeśvaramāhātmyasya jalpeśvaramāhātmyayoḥ jalpeśvaramāhātmyānām
Locativejalpeśvaramāhātmye jalpeśvaramāhātmyayoḥ jalpeśvaramāhātmyeṣu

Compound jalpeśvaramāhātmya -

Adverb -jalpeśvaramāhātmyam -jalpeśvaramāhātmyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria