Declension table of ?jalodbhūtā

Deva

FeminineSingularDualPlural
Nominativejalodbhūtā jalodbhūte jalodbhūtāḥ
Vocativejalodbhūte jalodbhūte jalodbhūtāḥ
Accusativejalodbhūtām jalodbhūte jalodbhūtāḥ
Instrumentaljalodbhūtayā jalodbhūtābhyām jalodbhūtābhiḥ
Dativejalodbhūtāyai jalodbhūtābhyām jalodbhūtābhyaḥ
Ablativejalodbhūtāyāḥ jalodbhūtābhyām jalodbhūtābhyaḥ
Genitivejalodbhūtāyāḥ jalodbhūtayoḥ jalodbhūtānām
Locativejalodbhūtāyām jalodbhūtayoḥ jalodbhūtāsu

Adverb -jalodbhūtam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria