Declension table of ?jalodbhava

Deva

NeuterSingularDualPlural
Nominativejalodbhavam jalodbhave jalodbhavāni
Vocativejalodbhava jalodbhave jalodbhavāni
Accusativejalodbhavam jalodbhave jalodbhavāni
Instrumentaljalodbhavena jalodbhavābhyām jalodbhavaiḥ
Dativejalodbhavāya jalodbhavābhyām jalodbhavebhyaḥ
Ablativejalodbhavāt jalodbhavābhyām jalodbhavebhyaḥ
Genitivejalodbhavasya jalodbhavayoḥ jalodbhavānām
Locativejalodbhave jalodbhavayoḥ jalodbhaveṣu

Compound jalodbhava -

Adverb -jalodbhavam -jalodbhavāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria