Declension table of ?jalocchvāsa

Deva

MasculineSingularDualPlural
Nominativejalocchvāsaḥ jalocchvāsau jalocchvāsāḥ
Vocativejalocchvāsa jalocchvāsau jalocchvāsāḥ
Accusativejalocchvāsam jalocchvāsau jalocchvāsān
Instrumentaljalocchvāsena jalocchvāsābhyām jalocchvāsaiḥ jalocchvāsebhiḥ
Dativejalocchvāsāya jalocchvāsābhyām jalocchvāsebhyaḥ
Ablativejalocchvāsāt jalocchvāsābhyām jalocchvāsebhyaḥ
Genitivejalocchvāsasya jalocchvāsayoḥ jalocchvāsānām
Locativejalocchvāse jalocchvāsayoḥ jalocchvāseṣu

Compound jalocchvāsa -

Adverb -jalocchvāsam -jalocchvāsāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria