Declension table of ?jaleśvara

Deva

MasculineSingularDualPlural
Nominativejaleśvaraḥ jaleśvarau jaleśvarāḥ
Vocativejaleśvara jaleśvarau jaleśvarāḥ
Accusativejaleśvaram jaleśvarau jaleśvarān
Instrumentaljaleśvareṇa jaleśvarābhyām jaleśvaraiḥ jaleśvarebhiḥ
Dativejaleśvarāya jaleśvarābhyām jaleśvarebhyaḥ
Ablativejaleśvarāt jaleśvarābhyām jaleśvarebhyaḥ
Genitivejaleśvarasya jaleśvarayoḥ jaleśvarāṇām
Locativejaleśvare jaleśvarayoḥ jaleśvareṣu

Compound jaleśvara -

Adverb -jaleśvaram -jaleśvarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria