Declension table of ?jaleśaya

Deva

NeuterSingularDualPlural
Nominativejaleśayam jaleśaye jaleśayāni
Vocativejaleśaya jaleśaye jaleśayāni
Accusativejaleśayam jaleśaye jaleśayāni
Instrumentaljaleśayena jaleśayābhyām jaleśayaiḥ
Dativejaleśayāya jaleśayābhyām jaleśayebhyaḥ
Ablativejaleśayāt jaleśayābhyām jaleśayebhyaḥ
Genitivejaleśayasya jaleśayayoḥ jaleśayānām
Locativejaleśaye jaleśayayoḥ jaleśayeṣu

Compound jaleśaya -

Adverb -jaleśayam -jaleśayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria