Declension table of ?jaleśaya

Deva

MasculineSingularDualPlural
Nominativejaleśayaḥ jaleśayau jaleśayāḥ
Vocativejaleśaya jaleśayau jaleśayāḥ
Accusativejaleśayam jaleśayau jaleśayān
Instrumentaljaleśayena jaleśayābhyām jaleśayaiḥ jaleśayebhiḥ
Dativejaleśayāya jaleśayābhyām jaleśayebhyaḥ
Ablativejaleśayāt jaleśayābhyām jaleśayebhyaḥ
Genitivejaleśayasya jaleśayayoḥ jaleśayānām
Locativejaleśaye jaleśayayoḥ jaleśayeṣu

Compound jaleśaya -

Adverb -jaleśayam -jaleśayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria