Declension table of ?jalevāha

Deva

MasculineSingularDualPlural
Nominativejalevāhaḥ jalevāhau jalevāhāḥ
Vocativejalevāha jalevāhau jalevāhāḥ
Accusativejalevāham jalevāhau jalevāhān
Instrumentaljalevāhena jalevāhābhyām jalevāhaiḥ jalevāhebhiḥ
Dativejalevāhāya jalevāhābhyām jalevāhebhyaḥ
Ablativejalevāhāt jalevāhābhyām jalevāhebhyaḥ
Genitivejalevāhasya jalevāhayoḥ jalevāhānām
Locativejalevāhe jalevāhayoḥ jalevāheṣu

Compound jalevāha -

Adverb -jalevāham -jalevāhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria