Declension table of ?jalaśoṣa

Deva

MasculineSingularDualPlural
Nominativejalaśoṣaḥ jalaśoṣau jalaśoṣāḥ
Vocativejalaśoṣa jalaśoṣau jalaśoṣāḥ
Accusativejalaśoṣam jalaśoṣau jalaśoṣān
Instrumentaljalaśoṣeṇa jalaśoṣābhyām jalaśoṣaiḥ jalaśoṣebhiḥ
Dativejalaśoṣāya jalaśoṣābhyām jalaśoṣebhyaḥ
Ablativejalaśoṣāt jalaśoṣābhyām jalaśoṣebhyaḥ
Genitivejalaśoṣasya jalaśoṣayoḥ jalaśoṣāṇām
Locativejalaśoṣe jalaśoṣayoḥ jalaśoṣeṣu

Compound jalaśoṣa -

Adverb -jalaśoṣam -jalaśoṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria