Declension table of jalaśaya

Deva

MasculineSingularDualPlural
Nominativejalaśayaḥ jalaśayau jalaśayāḥ
Vocativejalaśaya jalaśayau jalaśayāḥ
Accusativejalaśayam jalaśayau jalaśayān
Instrumentaljalaśayena jalaśayābhyām jalaśayaiḥ jalaśayebhiḥ
Dativejalaśayāya jalaśayābhyām jalaśayebhyaḥ
Ablativejalaśayāt jalaśayābhyām jalaśayebhyaḥ
Genitivejalaśayasya jalaśayayoḥ jalaśayānām
Locativejalaśaye jalaśayayoḥ jalaśayeṣu

Compound jalaśaya -

Adverb -jalaśayam -jalaśayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria