Declension table of ?jalavyāla

Deva

MasculineSingularDualPlural
Nominativejalavyālaḥ jalavyālau jalavyālāḥ
Vocativejalavyāla jalavyālau jalavyālāḥ
Accusativejalavyālam jalavyālau jalavyālān
Instrumentaljalavyālena jalavyālābhyām jalavyālaiḥ jalavyālebhiḥ
Dativejalavyālāya jalavyālābhyām jalavyālebhyaḥ
Ablativejalavyālāt jalavyālābhyām jalavyālebhyaḥ
Genitivejalavyālasya jalavyālayoḥ jalavyālānām
Locativejalavyāle jalavyālayoḥ jalavyāleṣu

Compound jalavyāla -

Adverb -jalavyālam -jalavyālāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria