Declension table of ?jalavatā

Deva

FeminineSingularDualPlural
Nominativejalavatā jalavate jalavatāḥ
Vocativejalavate jalavate jalavatāḥ
Accusativejalavatām jalavate jalavatāḥ
Instrumentaljalavatayā jalavatābhyām jalavatābhiḥ
Dativejalavatāyai jalavatābhyām jalavatābhyaḥ
Ablativejalavatāyāḥ jalavatābhyām jalavatābhyaḥ
Genitivejalavatāyāḥ jalavatayoḥ jalavatānām
Locativejalavatāyām jalavatayoḥ jalavatāsu

Adverb -jalavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria