Declension table of ?jalavat

Deva

MasculineSingularDualPlural
Nominativejalavān jalavantau jalavantaḥ
Vocativejalavan jalavantau jalavantaḥ
Accusativejalavantam jalavantau jalavataḥ
Instrumentaljalavatā jalavadbhyām jalavadbhiḥ
Dativejalavate jalavadbhyām jalavadbhyaḥ
Ablativejalavataḥ jalavadbhyām jalavadbhyaḥ
Genitivejalavataḥ jalavatoḥ jalavatām
Locativejalavati jalavatoḥ jalavatsu

Compound jalavat -

Adverb -jalavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria