Declension table of ?jalavaraṇṭa

Deva

MasculineSingularDualPlural
Nominativejalavaraṇṭaḥ jalavaraṇṭau jalavaraṇṭāḥ
Vocativejalavaraṇṭa jalavaraṇṭau jalavaraṇṭāḥ
Accusativejalavaraṇṭam jalavaraṇṭau jalavaraṇṭān
Instrumentaljalavaraṇṭena jalavaraṇṭābhyām jalavaraṇṭaiḥ jalavaraṇṭebhiḥ
Dativejalavaraṇṭāya jalavaraṇṭābhyām jalavaraṇṭebhyaḥ
Ablativejalavaraṇṭāt jalavaraṇṭābhyām jalavaraṇṭebhyaḥ
Genitivejalavaraṇṭasya jalavaraṇṭayoḥ jalavaraṇṭānām
Locativejalavaraṇṭe jalavaraṇṭayoḥ jalavaraṇṭeṣu

Compound jalavaraṇṭa -

Adverb -jalavaraṇṭam -jalavaraṇṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria