Declension table of ?jalavāsin

Deva

NeuterSingularDualPlural
Nominativejalavāsi jalavāsinī jalavāsīni
Vocativejalavāsin jalavāsi jalavāsinī jalavāsīni
Accusativejalavāsi jalavāsinī jalavāsīni
Instrumentaljalavāsinā jalavāsibhyām jalavāsibhiḥ
Dativejalavāsine jalavāsibhyām jalavāsibhyaḥ
Ablativejalavāsinaḥ jalavāsibhyām jalavāsibhyaḥ
Genitivejalavāsinaḥ jalavāsinoḥ jalavāsinām
Locativejalavāsini jalavāsinoḥ jalavāsiṣu

Compound jalavāsi -

Adverb -jalavāsi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria