Declension table of ?jalavāsin

Deva

MasculineSingularDualPlural
Nominativejalavāsī jalavāsinau jalavāsinaḥ
Vocativejalavāsin jalavāsinau jalavāsinaḥ
Accusativejalavāsinam jalavāsinau jalavāsinaḥ
Instrumentaljalavāsinā jalavāsibhyām jalavāsibhiḥ
Dativejalavāsine jalavāsibhyām jalavāsibhyaḥ
Ablativejalavāsinaḥ jalavāsibhyām jalavāsibhyaḥ
Genitivejalavāsinaḥ jalavāsinoḥ jalavāsinām
Locativejalavāsini jalavāsinoḥ jalavāsiṣu

Compound jalavāsi -

Adverb -jalavāsi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria