Declension table of ?jalavāsa

Deva

NeuterSingularDualPlural
Nominativejalavāsam jalavāse jalavāsāni
Vocativejalavāsa jalavāse jalavāsāni
Accusativejalavāsam jalavāse jalavāsāni
Instrumentaljalavāsena jalavāsābhyām jalavāsaiḥ
Dativejalavāsāya jalavāsābhyām jalavāsebhyaḥ
Ablativejalavāsāt jalavāsābhyām jalavāsebhyaḥ
Genitivejalavāsasya jalavāsayoḥ jalavāsānām
Locativejalavāse jalavāsayoḥ jalavāseṣu

Compound jalavāsa -

Adverb -jalavāsam -jalavāsāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria