Declension table of ?jalavāsa

Deva

MasculineSingularDualPlural
Nominativejalavāsaḥ jalavāsau jalavāsāḥ
Vocativejalavāsa jalavāsau jalavāsāḥ
Accusativejalavāsam jalavāsau jalavāsān
Instrumentaljalavāsena jalavāsābhyām jalavāsaiḥ jalavāsebhiḥ
Dativejalavāsāya jalavāsābhyām jalavāsebhyaḥ
Ablativejalavāsāt jalavāsābhyām jalavāsebhyaḥ
Genitivejalavāsasya jalavāsayoḥ jalavāsānām
Locativejalavāse jalavāsayoḥ jalavāseṣu

Compound jalavāsa -

Adverb -jalavāsam -jalavāsāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria