Declension table of ?jalavāhanī

Deva

FeminineSingularDualPlural
Nominativejalavāhanī jalavāhanyau jalavāhanyaḥ
Vocativejalavāhani jalavāhanyau jalavāhanyaḥ
Accusativejalavāhanīm jalavāhanyau jalavāhanīḥ
Instrumentaljalavāhanyā jalavāhanībhyām jalavāhanībhiḥ
Dativejalavāhanyai jalavāhanībhyām jalavāhanībhyaḥ
Ablativejalavāhanyāḥ jalavāhanībhyām jalavāhanībhyaḥ
Genitivejalavāhanyāḥ jalavāhanyoḥ jalavāhanīnām
Locativejalavāhanyām jalavāhanyoḥ jalavāhanīṣu

Compound jalavāhani - jalavāhanī -

Adverb -jalavāhani

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria