Declension table of ?jalavāhana

Deva

NeuterSingularDualPlural
Nominativejalavāhanam jalavāhane jalavāhanāni
Vocativejalavāhana jalavāhane jalavāhanāni
Accusativejalavāhanam jalavāhane jalavāhanāni
Instrumentaljalavāhanena jalavāhanābhyām jalavāhanaiḥ
Dativejalavāhanāya jalavāhanābhyām jalavāhanebhyaḥ
Ablativejalavāhanāt jalavāhanābhyām jalavāhanebhyaḥ
Genitivejalavāhanasya jalavāhanayoḥ jalavāhanānām
Locativejalavāhane jalavāhanayoḥ jalavāhaneṣu

Compound jalavāhana -

Adverb -jalavāhanam -jalavāhanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria