Declension table of ?jalavāhana

Deva

MasculineSingularDualPlural
Nominativejalavāhanaḥ jalavāhanau jalavāhanāḥ
Vocativejalavāhana jalavāhanau jalavāhanāḥ
Accusativejalavāhanam jalavāhanau jalavāhanān
Instrumentaljalavāhanena jalavāhanābhyām jalavāhanaiḥ jalavāhanebhiḥ
Dativejalavāhanāya jalavāhanābhyām jalavāhanebhyaḥ
Ablativejalavāhanāt jalavāhanābhyām jalavāhanebhyaḥ
Genitivejalavāhanasya jalavāhanayoḥ jalavāhanānām
Locativejalavāhane jalavāhanayoḥ jalavāhaneṣu

Compound jalavāhana -

Adverb -jalavāhanam -jalavāhanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria