Declension table of ?jalavāhā

Deva

FeminineSingularDualPlural
Nominativejalavāhā jalavāhe jalavāhāḥ
Vocativejalavāhe jalavāhe jalavāhāḥ
Accusativejalavāhām jalavāhe jalavāhāḥ
Instrumentaljalavāhayā jalavāhābhyām jalavāhābhiḥ
Dativejalavāhāyai jalavāhābhyām jalavāhābhyaḥ
Ablativejalavāhāyāḥ jalavāhābhyām jalavāhābhyaḥ
Genitivejalavāhāyāḥ jalavāhayoḥ jalavāhānām
Locativejalavāhāyām jalavāhayoḥ jalavāhāsu

Adverb -jalavāham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria