Declension table of ?jalavāha

Deva

NeuterSingularDualPlural
Nominativejalavāham jalavāhe jalavāhāni
Vocativejalavāha jalavāhe jalavāhāni
Accusativejalavāham jalavāhe jalavāhāni
Instrumentaljalavāhena jalavāhābhyām jalavāhaiḥ
Dativejalavāhāya jalavāhābhyām jalavāhebhyaḥ
Ablativejalavāhāt jalavāhābhyām jalavāhebhyaḥ
Genitivejalavāhasya jalavāhayoḥ jalavāhānām
Locativejalavāhe jalavāhayoḥ jalavāheṣu

Compound jalavāha -

Adverb -jalavāham -jalavāhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria