Declension table of ?jalavādita

Deva

NeuterSingularDualPlural
Nominativejalavāditam jalavādite jalavāditāni
Vocativejalavādita jalavādite jalavāditāni
Accusativejalavāditam jalavādite jalavāditāni
Instrumentaljalavāditena jalavāditābhyām jalavāditaiḥ
Dativejalavāditāya jalavāditābhyām jalavāditebhyaḥ
Ablativejalavāditāt jalavāditābhyām jalavāditebhyaḥ
Genitivejalavāditasya jalavāditayoḥ jalavāditānām
Locativejalavādite jalavāditayoḥ jalavāditeṣu

Compound jalavādita -

Adverb -jalavāditam -jalavāditāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria