Declension table of ?jalaukāvacāraṇīyā

Deva

FeminineSingularDualPlural
Nominativejalaukāvacāraṇīyā jalaukāvacāraṇīye jalaukāvacāraṇīyāḥ
Vocativejalaukāvacāraṇīye jalaukāvacāraṇīye jalaukāvacāraṇīyāḥ
Accusativejalaukāvacāraṇīyām jalaukāvacāraṇīye jalaukāvacāraṇīyāḥ
Instrumentaljalaukāvacāraṇīyayā jalaukāvacāraṇīyābhyām jalaukāvacāraṇīyābhiḥ
Dativejalaukāvacāraṇīyāyai jalaukāvacāraṇīyābhyām jalaukāvacāraṇīyābhyaḥ
Ablativejalaukāvacāraṇīyāyāḥ jalaukāvacāraṇīyābhyām jalaukāvacāraṇīyābhyaḥ
Genitivejalaukāvacāraṇīyāyāḥ jalaukāvacāraṇīyayoḥ jalaukāvacāraṇīyānām
Locativejalaukāvacāraṇīyāyām jalaukāvacāraṇīyayoḥ jalaukāvacāraṇīyāsu

Adverb -jalaukāvacāraṇīyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria