Declension table of ?jalaugha

Deva

MasculineSingularDualPlural
Nominativejalaughaḥ jalaughau jalaughāḥ
Vocativejalaugha jalaughau jalaughāḥ
Accusativejalaugham jalaughau jalaughān
Instrumentaljalaughena jalaughābhyām jalaughaiḥ jalaughebhiḥ
Dativejalaughāya jalaughābhyām jalaughebhyaḥ
Ablativejalaughāt jalaughābhyām jalaughebhyaḥ
Genitivejalaughasya jalaughayoḥ jalaughānām
Locativejalaughe jalaughayoḥ jalaugheṣu

Compound jalaugha -

Adverb -jalaugham -jalaughāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria