Declension table of ?jalataskara

Deva

MasculineSingularDualPlural
Nominativejalataskaraḥ jalataskarau jalataskarāḥ
Vocativejalataskara jalataskarau jalataskarāḥ
Accusativejalataskaram jalataskarau jalataskarān
Instrumentaljalataskareṇa jalataskarābhyām jalataskaraiḥ jalataskarebhiḥ
Dativejalataskarāya jalataskarābhyām jalataskarebhyaḥ
Ablativejalataskarāt jalataskarābhyām jalataskarebhyaḥ
Genitivejalataskarasya jalataskarayoḥ jalataskarāṇām
Locativejalataskare jalataskarayoḥ jalataskareṣu

Compound jalataskara -

Adverb -jalataskaram -jalataskarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria