Declension table of ?jalataraṅgiṇī

Deva

FeminineSingularDualPlural
Nominativejalataraṅgiṇī jalataraṅgiṇyau jalataraṅgiṇyaḥ
Vocativejalataraṅgiṇi jalataraṅgiṇyau jalataraṅgiṇyaḥ
Accusativejalataraṅgiṇīm jalataraṅgiṇyau jalataraṅgiṇīḥ
Instrumentaljalataraṅgiṇyā jalataraṅgiṇībhyām jalataraṅgiṇībhiḥ
Dativejalataraṅgiṇyai jalataraṅgiṇībhyām jalataraṅgiṇībhyaḥ
Ablativejalataraṅgiṇyāḥ jalataraṅgiṇībhyām jalataraṅgiṇībhyaḥ
Genitivejalataraṅgiṇyāḥ jalataraṅgiṇyoḥ jalataraṅgiṇīnām
Locativejalataraṅgiṇyām jalataraṅgiṇyoḥ jalataraṅgiṇīṣu

Compound jalataraṅgiṇi - jalataraṅgiṇī -

Adverb -jalataraṅgiṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria