Declension table of ?jalataraṅga

Deva

MasculineSingularDualPlural
Nominativejalataraṅgaḥ jalataraṅgau jalataraṅgāḥ
Vocativejalataraṅga jalataraṅgau jalataraṅgāḥ
Accusativejalataraṅgam jalataraṅgau jalataraṅgān
Instrumentaljalataraṅgeṇa jalataraṅgābhyām jalataraṅgaiḥ jalataraṅgebhiḥ
Dativejalataraṅgāya jalataraṅgābhyām jalataraṅgebhyaḥ
Ablativejalataraṅgāt jalataraṅgābhyām jalataraṅgebhyaḥ
Genitivejalataraṅgasya jalataraṅgayoḥ jalataraṅgāṇām
Locativejalataraṅge jalataraṅgayoḥ jalataraṅgeṣu

Compound jalataraṅga -

Adverb -jalataraṅgam -jalataraṅgāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria