Declension table of ?jalatāpika

Deva

MasculineSingularDualPlural
Nominativejalatāpikaḥ jalatāpikau jalatāpikāḥ
Vocativejalatāpika jalatāpikau jalatāpikāḥ
Accusativejalatāpikam jalatāpikau jalatāpikān
Instrumentaljalatāpikena jalatāpikābhyām jalatāpikaiḥ jalatāpikebhiḥ
Dativejalatāpikāya jalatāpikābhyām jalatāpikebhyaḥ
Ablativejalatāpikāt jalatāpikābhyām jalatāpikebhyaḥ
Genitivejalatāpikasya jalatāpikayoḥ jalatāpikānām
Locativejalatāpike jalatāpikayoḥ jalatāpikeṣu

Compound jalatāpika -

Adverb -jalatāpikam -jalatāpikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria