Declension table of ?jalatā

Deva

FeminineSingularDualPlural
Nominativejalatā jalate jalatāḥ
Vocativejalate jalate jalatāḥ
Accusativejalatām jalate jalatāḥ
Instrumentaljalatayā jalatābhyām jalatābhiḥ
Dativejalatāyai jalatābhyām jalatābhyaḥ
Ablativejalatāyāḥ jalatābhyām jalatābhyaḥ
Genitivejalatāyāḥ jalatayoḥ jalatānām
Locativejalatāyām jalatayoḥ jalatāsu

Adverb -jalatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria