Declension table of ?jalataṇḍulīya

Deva

NeuterSingularDualPlural
Nominativejalataṇḍulīyam jalataṇḍulīye jalataṇḍulīyāni
Vocativejalataṇḍulīya jalataṇḍulīye jalataṇḍulīyāni
Accusativejalataṇḍulīyam jalataṇḍulīye jalataṇḍulīyāni
Instrumentaljalataṇḍulīyena jalataṇḍulīyābhyām jalataṇḍulīyaiḥ
Dativejalataṇḍulīyāya jalataṇḍulīyābhyām jalataṇḍulīyebhyaḥ
Ablativejalataṇḍulīyāt jalataṇḍulīyābhyām jalataṇḍulīyebhyaḥ
Genitivejalataṇḍulīyasya jalataṇḍulīyayoḥ jalataṇḍulīyānām
Locativejalataṇḍulīye jalataṇḍulīyayoḥ jalataṇḍulīyeṣu

Compound jalataṇḍulīya -

Adverb -jalataṇḍulīyam -jalataṇḍulīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria