Declension table of ?jalasūrya

Deva

MasculineSingularDualPlural
Nominativejalasūryaḥ jalasūryau jalasūryāḥ
Vocativejalasūrya jalasūryau jalasūryāḥ
Accusativejalasūryam jalasūryau jalasūryān
Instrumentaljalasūryeṇa jalasūryābhyām jalasūryaiḥ jalasūryebhiḥ
Dativejalasūryāya jalasūryābhyām jalasūryebhyaḥ
Ablativejalasūryāt jalasūryābhyām jalasūryebhyaḥ
Genitivejalasūryasya jalasūryayoḥ jalasūryāṇām
Locativejalasūrye jalasūryayoḥ jalasūryeṣu

Compound jalasūrya -

Adverb -jalasūryam -jalasūryāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria