Declension table of ?jalasūci

Deva

MasculineSingularDualPlural
Nominativejalasūciḥ jalasūcī jalasūcayaḥ
Vocativejalasūce jalasūcī jalasūcayaḥ
Accusativejalasūcim jalasūcī jalasūcīn
Instrumentaljalasūcinā jalasūcibhyām jalasūcibhiḥ
Dativejalasūcaye jalasūcibhyām jalasūcibhyaḥ
Ablativejalasūceḥ jalasūcibhyām jalasūcibhyaḥ
Genitivejalasūceḥ jalasūcyoḥ jalasūcīnām
Locativejalasūcau jalasūcyoḥ jalasūciṣu

Compound jalasūci -

Adverb -jalasūci

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria