Declension table of jalasthāna

Deva

NeuterSingularDualPlural
Nominativejalasthānam jalasthāne jalasthānāni
Vocativejalasthāna jalasthāne jalasthānāni
Accusativejalasthānam jalasthāne jalasthānāni
Instrumentaljalasthānena jalasthānābhyām jalasthānaiḥ
Dativejalasthānāya jalasthānābhyām jalasthānebhyaḥ
Ablativejalasthānāt jalasthānābhyām jalasthānebhyaḥ
Genitivejalasthānasya jalasthānayoḥ jalasthānānām
Locativejalasthāne jalasthānayoḥ jalasthāneṣu

Compound jalasthāna -

Adverb -jalasthānam -jalasthānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria