Declension table of ?jalasthā

Deva

FeminineSingularDualPlural
Nominativejalasthā jalasthe jalasthāḥ
Vocativejalasthe jalasthe jalasthāḥ
Accusativejalasthām jalasthe jalasthāḥ
Instrumentaljalasthayā jalasthābhyām jalasthābhiḥ
Dativejalasthāyai jalasthābhyām jalasthābhyaḥ
Ablativejalasthāyāḥ jalasthābhyām jalasthābhyaḥ
Genitivejalasthāyāḥ jalasthayoḥ jalasthānām
Locativejalasthāyām jalasthayoḥ jalasthāsu

Adverb -jalastham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria