Declension table of ?jalasaṃsarga

Deva

MasculineSingularDualPlural
Nominativejalasaṃsargaḥ jalasaṃsargau jalasaṃsargāḥ
Vocativejalasaṃsarga jalasaṃsargau jalasaṃsargāḥ
Accusativejalasaṃsargam jalasaṃsargau jalasaṃsargān
Instrumentaljalasaṃsargeṇa jalasaṃsargābhyām jalasaṃsargaiḥ jalasaṃsargebhiḥ
Dativejalasaṃsargāya jalasaṃsargābhyām jalasaṃsargebhyaḥ
Ablativejalasaṃsargāt jalasaṃsargābhyām jalasaṃsargebhyaḥ
Genitivejalasaṃsargasya jalasaṃsargayoḥ jalasaṃsargāṇām
Locativejalasaṃsarge jalasaṃsargayoḥ jalasaṃsargeṣu

Compound jalasaṃsarga -

Adverb -jalasaṃsargam -jalasaṃsargāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria