Declension table of ?jalarūpa

Deva

MasculineSingularDualPlural
Nominativejalarūpaḥ jalarūpau jalarūpāḥ
Vocativejalarūpa jalarūpau jalarūpāḥ
Accusativejalarūpam jalarūpau jalarūpān
Instrumentaljalarūpeṇa jalarūpābhyām jalarūpaiḥ jalarūpebhiḥ
Dativejalarūpāya jalarūpābhyām jalarūpebhyaḥ
Ablativejalarūpāt jalarūpābhyām jalarūpebhyaḥ
Genitivejalarūpasya jalarūpayoḥ jalarūpāṇām
Locativejalarūpe jalarūpayoḥ jalarūpeṣu

Compound jalarūpa -

Adverb -jalarūpam -jalarūpāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria