Declension table of ?jalaruhekṣaṇā

Deva

FeminineSingularDualPlural
Nominativejalaruhekṣaṇā jalaruhekṣaṇe jalaruhekṣaṇāḥ
Vocativejalaruhekṣaṇe jalaruhekṣaṇe jalaruhekṣaṇāḥ
Accusativejalaruhekṣaṇām jalaruhekṣaṇe jalaruhekṣaṇāḥ
Instrumentaljalaruhekṣaṇayā jalaruhekṣaṇābhyām jalaruhekṣaṇābhiḥ
Dativejalaruhekṣaṇāyai jalaruhekṣaṇābhyām jalaruhekṣaṇābhyaḥ
Ablativejalaruhekṣaṇāyāḥ jalaruhekṣaṇābhyām jalaruhekṣaṇābhyaḥ
Genitivejalaruhekṣaṇāyāḥ jalaruhekṣaṇayoḥ jalaruhekṣaṇānām
Locativejalaruhekṣaṇāyām jalaruhekṣaṇayoḥ jalaruhekṣaṇāsu

Adverb -jalaruhekṣaṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria