Declension table of ?jalaruhekṣaṇa

Deva

MasculineSingularDualPlural
Nominativejalaruhekṣaṇaḥ jalaruhekṣaṇau jalaruhekṣaṇāḥ
Vocativejalaruhekṣaṇa jalaruhekṣaṇau jalaruhekṣaṇāḥ
Accusativejalaruhekṣaṇam jalaruhekṣaṇau jalaruhekṣaṇān
Instrumentaljalaruhekṣaṇena jalaruhekṣaṇābhyām jalaruhekṣaṇaiḥ jalaruhekṣaṇebhiḥ
Dativejalaruhekṣaṇāya jalaruhekṣaṇābhyām jalaruhekṣaṇebhyaḥ
Ablativejalaruhekṣaṇāt jalaruhekṣaṇābhyām jalaruhekṣaṇebhyaḥ
Genitivejalaruhekṣaṇasya jalaruhekṣaṇayoḥ jalaruhekṣaṇānām
Locativejalaruhekṣaṇe jalaruhekṣaṇayoḥ jalaruhekṣaṇeṣu

Compound jalaruhekṣaṇa -

Adverb -jalaruhekṣaṇam -jalaruhekṣaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria