Declension table of ?jalarāśi

Deva

MasculineSingularDualPlural
Nominativejalarāśiḥ jalarāśī jalarāśayaḥ
Vocativejalarāśe jalarāśī jalarāśayaḥ
Accusativejalarāśim jalarāśī jalarāśīn
Instrumentaljalarāśinā jalarāśibhyām jalarāśibhiḥ
Dativejalarāśaye jalarāśibhyām jalarāśibhyaḥ
Ablativejalarāśeḥ jalarāśibhyām jalarāśibhyaḥ
Genitivejalarāśeḥ jalarāśyoḥ jalarāśīnām
Locativejalarāśau jalarāśyoḥ jalarāśiṣu

Compound jalarāśi -

Adverb -jalarāśi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria