Declension table of ?jalapūruṣa

Deva

MasculineSingularDualPlural
Nominativejalapūruṣaḥ jalapūruṣau jalapūruṣāḥ
Vocativejalapūruṣa jalapūruṣau jalapūruṣāḥ
Accusativejalapūruṣam jalapūruṣau jalapūruṣān
Instrumentaljalapūruṣeṇa jalapūruṣābhyām jalapūruṣaiḥ jalapūruṣebhiḥ
Dativejalapūruṣāya jalapūruṣābhyām jalapūruṣebhyaḥ
Ablativejalapūruṣāt jalapūruṣābhyām jalapūruṣebhyaḥ
Genitivejalapūruṣasya jalapūruṣayoḥ jalapūruṣāṇām
Locativejalapūruṣe jalapūruṣayoḥ jalapūruṣeṣu

Compound jalapūruṣa -

Adverb -jalapūruṣam -jalapūruṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria