Declension table of ?jalapravāha

Deva

MasculineSingularDualPlural
Nominativejalapravāhaḥ jalapravāhau jalapravāhāḥ
Vocativejalapravāha jalapravāhau jalapravāhāḥ
Accusativejalapravāham jalapravāhau jalapravāhān
Instrumentaljalapravāheṇa jalapravāhābhyām jalapravāhaiḥ jalapravāhebhiḥ
Dativejalapravāhāya jalapravāhābhyām jalapravāhebhyaḥ
Ablativejalapravāhāt jalapravāhābhyām jalapravāhebhyaḥ
Genitivejalapravāhasya jalapravāhayoḥ jalapravāhāṇām
Locativejalapravāhe jalapravāhayoḥ jalapravāheṣu

Compound jalapravāha -

Adverb -jalapravāham -jalapravāhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria