Declension table of ?jalapradānikā

Deva

FeminineSingularDualPlural
Nominativejalapradānikā jalapradānike jalapradānikāḥ
Vocativejalapradānike jalapradānike jalapradānikāḥ
Accusativejalapradānikām jalapradānike jalapradānikāḥ
Instrumentaljalapradānikayā jalapradānikābhyām jalapradānikābhiḥ
Dativejalapradānikāyai jalapradānikābhyām jalapradānikābhyaḥ
Ablativejalapradānikāyāḥ jalapradānikābhyām jalapradānikābhyaḥ
Genitivejalapradānikāyāḥ jalapradānikayoḥ jalapradānikānām
Locativejalapradānikāyām jalapradānikayoḥ jalapradānikāsu

Adverb -jalapradānikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria