Declension table of ?jalapradāna

Deva

NeuterSingularDualPlural
Nominativejalapradānam jalapradāne jalapradānāni
Vocativejalapradāna jalapradāne jalapradānāni
Accusativejalapradānam jalapradāne jalapradānāni
Instrumentaljalapradānena jalapradānābhyām jalapradānaiḥ
Dativejalapradānāya jalapradānābhyām jalapradānebhyaḥ
Ablativejalapradānāt jalapradānābhyām jalapradānebhyaḥ
Genitivejalapradānasya jalapradānayoḥ jalapradānānām
Locativejalapradāne jalapradānayoḥ jalapradāneṣu

Compound jalapradāna -

Adverb -jalapradānam -jalapradānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria