Declension table of ?jalaprāya

Deva

MasculineSingularDualPlural
Nominativejalaprāyaḥ jalaprāyau jalaprāyāḥ
Vocativejalaprāya jalaprāyau jalaprāyāḥ
Accusativejalaprāyam jalaprāyau jalaprāyān
Instrumentaljalaprāyeṇa jalaprāyābhyām jalaprāyaiḥ jalaprāyebhiḥ
Dativejalaprāyāya jalaprāyābhyām jalaprāyebhyaḥ
Ablativejalaprāyāt jalaprāyābhyām jalaprāyebhyaḥ
Genitivejalaprāyasya jalaprāyayoḥ jalaprāyāṇām
Locativejalaprāye jalaprāyayoḥ jalaprāyeṣu

Compound jalaprāya -

Adverb -jalaprāyam -jalaprāyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria