Declension table of ?jalaphena

Deva

MasculineSingularDualPlural
Nominativejalaphenaḥ jalaphenau jalaphenāḥ
Vocativejalaphena jalaphenau jalaphenāḥ
Accusativejalaphenam jalaphenau jalaphenān
Instrumentaljalaphenena jalaphenābhyām jalaphenaiḥ jalaphenebhiḥ
Dativejalaphenāya jalaphenābhyām jalaphenebhyaḥ
Ablativejalaphenāt jalaphenābhyām jalaphenebhyaḥ
Genitivejalaphenasya jalaphenayoḥ jalaphenānām
Locativejalaphene jalaphenayoḥ jalapheneṣu

Compound jalaphena -

Adverb -jalaphenam -jalaphenāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria