Declension table of ?jalapakṣacara

Deva

MasculineSingularDualPlural
Nominativejalapakṣacaraḥ jalapakṣacarau jalapakṣacarāḥ
Vocativejalapakṣacara jalapakṣacarau jalapakṣacarāḥ
Accusativejalapakṣacaram jalapakṣacarau jalapakṣacarān
Instrumentaljalapakṣacareṇa jalapakṣacarābhyām jalapakṣacaraiḥ jalapakṣacarebhiḥ
Dativejalapakṣacarāya jalapakṣacarābhyām jalapakṣacarebhyaḥ
Ablativejalapakṣacarāt jalapakṣacarābhyām jalapakṣacarebhyaḥ
Genitivejalapakṣacarasya jalapakṣacarayoḥ jalapakṣacarāṇām
Locativejalapakṣacare jalapakṣacarayoḥ jalapakṣacareṣu

Compound jalapakṣacara -

Adverb -jalapakṣacaram -jalapakṣacarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria